श्लाघ् + यङ्लुक् - श्लाघृँ - कत्थने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शाश्लाघीति / शाश्लाग्धि
शाश्लाघ्यते
शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघिता
शाश्लाघिता
शाश्लाघिष्यति
शाश्लाघिष्यते
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाघीतु / शाश्लाग्धु
शाश्लाघ्यताम्
अशाश्लाघीत् / अशाश्लाघीद् / अशाश्लाक् / अशाश्लाग्
अशाश्लाघ्यत
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्येत
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघिषीष्ट
अशाश्लाघीत् / अशाश्लाघीद्
अशाश्लाघि
अशाश्लाघिष्यत् / अशाश्लाघिष्यद्
अशाश्लाघिष्यत
प्रथम  द्विवचनम्
शाश्लाग्धः
शाश्लाघ्येते
शाश्लाघाञ्चक्रतुः / शाश्लाघांचक्रतुः / शाश्लाघाम्बभूवतुः / शाश्लाघांबभूवतुः / शाश्लाघामासतुः
शाश्लाघाञ्चक्राते / शाश्लाघांचक्राते / शाश्लाघाम्बभूवाते / शाश्लाघांबभूवाते / शाश्लाघामासाते
शाश्लाघितारौ
शाश्लाघितारौ
शाश्लाघिष्यतः
शाश्लाघिष्येते
शाश्लाग्धाम्
शाश्लाघ्येताम्
अशाश्लाग्धाम्
अशाश्लाघ्येताम्
शाश्लाघ्याताम्
शाश्लाघ्येयाताम्
शाश्लाघ्यास्ताम्
शाश्लाघिषीयास्ताम्
अशाश्लाघिष्टाम्
अशाश्लाघिषाताम्
अशाश्लाघिष्यताम्
अशाश्लाघिष्येताम्
प्रथम  बहुवचनम्
शाश्लाघति
शाश्लाघ्यन्ते
शाश्लाघाञ्चक्रुः / शाश्लाघांचक्रुः / शाश्लाघाम्बभूवुः / शाश्लाघांबभूवुः / शाश्लाघामासुः
शाश्लाघाञ्चक्रिरे / शाश्लाघांचक्रिरे / शाश्लाघाम्बभूविरे / शाश्लाघांबभूविरे / शाश्लाघामासिरे
शाश्लाघितारः
शाश्लाघितारः
शाश्लाघिष्यन्ति
शाश्लाघिष्यन्ते
शाश्लाघतु
शाश्लाघ्यन्ताम्
अशाश्लाघुः
अशाश्लाघ्यन्त
शाश्लाघ्युः
शाश्लाघ्येरन्
शाश्लाघ्यासुः
शाश्लाघिषीरन्
अशाश्लाघिषुः
अशाश्लाघिषत
अशाश्लाघिष्यन्
अशाश्लाघिष्यन्त
मध्यम  एकवचनम्
शाश्लाघीषि / शाश्लाक्षि
शाश्लाघ्यसे
शाश्लाघाञ्चकर्थ / शाश्लाघांचकर्थ / शाश्लाघाम्बभूविथ / शाश्लाघांबभूविथ / शाश्लाघामासिथ
शाश्लाघाञ्चकृषे / शाश्लाघांचकृषे / शाश्लाघाम्बभूविषे / शाश्लाघांबभूविषे / शाश्लाघामासिषे
शाश्लाघितासि
शाश्लाघितासे
शाश्लाघिष्यसि
शाश्लाघिष्यसे
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाग्धि
शाश्लाघ्यस्व
अशाश्लाघीः / अशाश्लाक् / अशाश्लाग्
अशाश्लाघ्यथाः
शाश्लाघ्याः
शाश्लाघ्येथाः
शाश्लाघ्याः
शाश्लाघिषीष्ठाः
अशाश्लाघीः
अशाश्लाघिष्ठाः
अशाश्लाघिष्यः
अशाश्लाघिष्यथाः
मध्यम  द्विवचनम्
शाश्लाग्धः
शाश्लाघ्येथे
शाश्लाघाञ्चक्रथुः / शाश्लाघांचक्रथुः / शाश्लाघाम्बभूवथुः / शाश्लाघांबभूवथुः / शाश्लाघामासथुः
शाश्लाघाञ्चक्राथे / शाश्लाघांचक्राथे / शाश्लाघाम्बभूवाथे / शाश्लाघांबभूवाथे / शाश्लाघामासाथे
शाश्लाघितास्थः
शाश्लाघितासाथे
शाश्लाघिष्यथः
शाश्लाघिष्येथे
शाश्लाग्धम्
शाश्लाघ्येथाम्
अशाश्लाग्धम्
अशाश्लाघ्येथाम्
शाश्लाघ्यातम्
शाश्लाघ्येयाथाम्
शाश्लाघ्यास्तम्
शाश्लाघिषीयास्थाम्
अशाश्लाघिष्टम्
अशाश्लाघिषाथाम्
अशाश्लाघिष्यतम्
अशाश्लाघिष्येथाम्
मध्यम  बहुवचनम्
शाश्लाग्ध
शाश्लाघ्यध्वे
शाश्लाघाञ्चक्र / शाश्लाघांचक्र / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चकृढ्वे / शाश्लाघांचकृढ्वे / शाश्लाघाम्बभूविध्वे / शाश्लाघांबभूविध्वे / शाश्लाघाम्बभूविढ्वे / शाश्लाघांबभूविढ्वे / शाश्लाघामासिध्वे
शाश्लाघितास्थ
शाश्लाघिताध्वे
शाश्लाघिष्यथ
शाश्लाघिष्यध्वे
शाश्लाग्ध
शाश्लाघ्यध्वम्
अशाश्लाग्ध
अशाश्लाघ्यध्वम्
शाश्लाघ्यात
शाश्लाघ्येध्वम्
शाश्लाघ्यास्त
शाश्लाघिषीध्वम्
अशाश्लाघिष्ट
अशाश्लाघिढ्वम्
अशाश्लाघिष्यत
अशाश्लाघिष्यध्वम्
उत्तम  एकवचनम्
शाश्लाघीमि / शाश्लाघ्मि
शाश्लाघ्ये
शाश्लाघाञ्चकर / शाश्लाघांचकर / शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघितास्मि
शाश्लाघिताहे
शाश्लाघिष्यामि
शाश्लाघिष्ये
शाश्लाघानि
शाश्लाघ्यै
अशाश्लाघम्
अशाश्लाघ्ये
शाश्लाघ्याम्
शाश्लाघ्येय
शाश्लाघ्यासम्
शाश्लाघिषीय
अशाश्लाघिषम्
अशाश्लाघिषि
अशाश्लाघिष्यम्
अशाश्लाघिष्ये
उत्तम  द्विवचनम्
शाश्लाघ्वः
शाश्लाघ्यावहे
शाश्लाघाञ्चकृव / शाश्लाघांचकृव / शाश्लाघाम्बभूविव / शाश्लाघांबभूविव / शाश्लाघामासिव
शाश्लाघाञ्चकृवहे / शाश्लाघांचकृवहे / शाश्लाघाम्बभूविवहे / शाश्लाघांबभूविवहे / शाश्लाघामासिवहे
शाश्लाघितास्वः
शाश्लाघितास्वहे
शाश्लाघिष्यावः
शाश्लाघिष्यावहे
शाश्लाघाव
शाश्लाघ्यावहै
अशाश्लाघ्व
अशाश्लाघ्यावहि
शाश्लाघ्याव
शाश्लाघ्येवहि
शाश्लाघ्यास्व
शाश्लाघिषीवहि
अशाश्लाघिष्व
अशाश्लाघिष्वहि
अशाश्लाघिष्याव
अशाश्लाघिष्यावहि
उत्तम  बहुवचनम्
शाश्लाघ्मः
शाश्लाघ्यामहे
शाश्लाघाञ्चकृम / शाश्लाघांचकृम / शाश्लाघाम्बभूविम / शाश्लाघांबभूविम / शाश्लाघामासिम
शाश्लाघाञ्चकृमहे / शाश्लाघांचकृमहे / शाश्लाघाम्बभूविमहे / शाश्लाघांबभूविमहे / शाश्लाघामासिमहे
शाश्लाघितास्मः
शाश्लाघितास्महे
शाश्लाघिष्यामः
शाश्लाघिष्यामहे
शाश्लाघाम
शाश्लाघ्यामहै
अशाश्लाघ्म
अशाश्लाघ्यामहि
शाश्लाघ्याम
शाश्लाघ्येमहि
शाश्लाघ्यास्म
शाश्लाघिषीमहि
अशाश्लाघिष्म
अशाश्लाघिष्महि
अशाश्लाघिष्याम
अशाश्लाघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शाश्लाघीति / शाश्लाग्धि
शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाघीतु / शाश्लाग्धु
अशाश्लाघीत् / अशाश्लाघीद् / अशाश्लाक् / अशाश्लाग्
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्यात् / शाश्लाघ्याद्
अशाश्लाघीत् / अशाश्लाघीद्
अशाश्लाघिष्यत् / अशाश्लाघिष्यद्
प्रथमा  द्विवचनम्
शाश्लाघाञ्चक्रतुः / शाश्लाघांचक्रतुः / शाश्लाघाम्बभूवतुः / शाश्लाघांबभूवतुः / शाश्लाघामासतुः
शाश्लाघाञ्चक्राते / शाश्लाघांचक्राते / शाश्लाघाम्बभूवाते / शाश्लाघांबभूवाते / शाश्लाघामासाते
प्रथमा  बहुवचनम्
शाश्लाघाञ्चक्रुः / शाश्लाघांचक्रुः / शाश्लाघाम्बभूवुः / शाश्लाघांबभूवुः / शाश्लाघामासुः
शाश्लाघाञ्चक्रिरे / शाश्लाघांचक्रिरे / शाश्लाघाम्बभूविरे / शाश्लाघांबभूविरे / शाश्लाघामासिरे
मध्यम पुरुषः  एकवचनम्
शाश्लाघीषि / शाश्लाक्षि
शाश्लाघाञ्चकर्थ / शाश्लाघांचकर्थ / शाश्लाघाम्बभूविथ / शाश्लाघांबभूविथ / शाश्लाघामासिथ
शाश्लाघाञ्चकृषे / शाश्लाघांचकृषे / शाश्लाघाम्बभूविषे / शाश्लाघांबभूविषे / शाश्लाघामासिषे
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाग्धि
अशाश्लाघीः / अशाश्लाक् / अशाश्लाग्
मध्यम पुरुषः  द्विवचनम्
शाश्लाघाञ्चक्रथुः / शाश्लाघांचक्रथुः / शाश्लाघाम्बभूवथुः / शाश्लाघांबभूवथुः / शाश्लाघामासथुः
शाश्लाघाञ्चक्राथे / शाश्लाघांचक्राथे / शाश्लाघाम्बभूवाथे / शाश्लाघांबभूवाथे / शाश्लाघामासाथे
मध्यम पुरुषः  बहुवचनम्
शाश्लाघाञ्चक्र / शाश्लाघांचक्र / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चकृढ्वे / शाश्लाघांचकृढ्वे / शाश्लाघाम्बभूविध्वे / शाश्लाघांबभूविध्वे / शाश्लाघाम्बभूविढ्वे / शाश्लाघांबभूविढ्वे / शाश्लाघामासिध्वे
उत्तम पुरुषः  एकवचनम्
शाश्लाघीमि / शाश्लाघ्मि
शाश्लाघाञ्चकर / शाश्लाघांचकर / शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
उत्तम पुरुषः  द्विवचनम्
शाश्लाघाञ्चकृव / शाश्लाघांचकृव / शाश्लाघाम्बभूविव / शाश्लाघांबभूविव / शाश्लाघामासिव
शाश्लाघाञ्चकृवहे / शाश्लाघांचकृवहे / शाश्लाघाम्बभूविवहे / शाश्लाघांबभूविवहे / शाश्लाघामासिवहे
उत्तम पुरुषः  बहुवचनम्
शाश्लाघाञ्चकृम / शाश्लाघांचकृम / शाश्लाघाम्बभूविम / शाश्लाघांबभूविम / शाश्लाघामासिम
शाश्लाघाञ्चकृमहे / शाश्लाघांचकृमहे / शाश्लाघाम्बभूविमहे / शाश्लाघांबभूविमहे / शाश्लाघामासिमहे