श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्याताम्
शाश्लाघ्युः
मध्यम
शाश्लाघ्याः
शाश्लाघ्यातम्
शाश्लाघ्यात
उत्तम
शाश्लाघ्याम्
शाश्लाघ्याव
शाश्लाघ्याम