श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघीति / शाश्लाग्धि
शाश्लाग्धः
शाश्लाघति
मध्यम
शाश्लाघीषि / शाश्लाक्षि
शाश्लाग्धः
शाश्लाग्ध
उत्तम
शाश्लाघीमि / शाश्लाघ्मि
शाश्लाघ्वः
शाश्लाघ्मः