श्लाघ् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघिता
शाश्लाघितारौ
शाश्लाघितारः
मध्यम
शाश्लाघितासे
शाश्लाघितासाथे
शाश्लाघिताध्वे
उत्तम
शाश्लाघिताहे
शाश्लाघितास्वहे
शाश्लाघितास्महे