श्लाघ् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चक्राते / शाश्लाघांचक्राते / शाश्लाघाम्बभूवाते / शाश्लाघांबभूवाते / शाश्लाघामासाते
शाश्लाघाञ्चक्रिरे / शाश्लाघांचक्रिरे / शाश्लाघाम्बभूविरे / शाश्लाघांबभूविरे / शाश्लाघामासिरे
मध्यम
शाश्लाघाञ्चकृषे / शाश्लाघांचकृषे / शाश्लाघाम्बभूविषे / शाश्लाघांबभूविषे / शाश्लाघामासिषे
शाश्लाघाञ्चक्राथे / शाश्लाघांचक्राथे / शाश्लाघाम्बभूवाथे / शाश्लाघांबभूवाथे / शाश्लाघामासाथे
शाश्लाघाञ्चकृढ्वे / शाश्लाघांचकृढ्वे / शाश्लाघाम्बभूविध्वे / शाश्लाघांबभूविध्वे / शाश्लाघाम्बभूविढ्वे / शाश्लाघांबभूविढ्वे / शाश्लाघामासिध्वे
उत्तम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चकृवहे / शाश्लाघांचकृवहे / शाश्लाघाम्बभूविवहे / शाश्लाघांबभूविवहे / शाश्लाघामासिवहे
शाश्लाघाञ्चकृमहे / शाश्लाघांचकृमहे / शाश्लाघाम्बभूविमहे / शाश्लाघांबभूविमहे / शाश्लाघामासिमहे