श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रतुः / शाश्लाघांचक्रतुः / शाश्लाघाम्बभूवतुः / शाश्लाघांबभूवतुः / शाश्लाघामासतुः
शाश्लाघाञ्चक्रुः / शाश्लाघांचक्रुः / शाश्लाघाम्बभूवुः / शाश्लाघांबभूवुः / शाश्लाघामासुः
मध्यम
शाश्लाघाञ्चकर्थ / शाश्लाघांचकर्थ / शाश्लाघाम्बभूविथ / शाश्लाघांबभूविथ / शाश्लाघामासिथ
शाश्लाघाञ्चक्रथुः / शाश्लाघांचक्रथुः / शाश्लाघाम्बभूवथुः / शाश्लाघांबभूवथुः / शाश्लाघामासथुः
शाश्लाघाञ्चक्र / शाश्लाघांचक्र / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
उत्तम
शाश्लाघाञ्चकर / शाश्लाघांचकर / शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चकृव / शाश्लाघांचकृव / शाश्लाघाम्बभूविव / शाश्लाघांबभूविव / शाश्लाघामासिव
शाश्लाघाञ्चकृम / शाश्लाघांचकृम / शाश्लाघाम्बभूविम / शाश्लाघांबभूविम / शाश्लाघामासिम