श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघिता
शाश्लाघितारौ
शाश्लाघितारः
मध्यम
शाश्लाघितासि
शाश्लाघितास्थः
शाश्लाघितास्थ
उत्तम
शाश्लाघितास्मि
शाश्लाघितास्वः
शाश्लाघितास्मः