श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यात् / शाश्लाघ्याद्
शाश्लाघ्यास्ताम्
शाश्लाघ्यासुः
मध्यम
शाश्लाघ्याः
शाश्लाघ्यास्तम्
शाश्लाघ्यास्त
उत्तम
शाश्लाघ्यासम्
शाश्लाघ्यास्व
शाश्लाघ्यास्म