श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशाश्लाघीत् / अशाश्लाघीद् / अशाश्लाक् / अशाश्लाग्
अशाश्लाग्धाम्
अशाश्लाघुः
मध्यम
अशाश्लाघीः / अशाश्लाक् / अशाश्लाग्
अशाश्लाग्धम्
अशाश्लाग्ध
उत्तम
अशाश्लाघम्
अशाश्लाघ्व
अशाश्लाघ्म