श्लाघ् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाघीतु / शाश्लाग्धु
शाश्लाग्धाम्
शाश्लाघतु
मध्यम
शाश्लाग्धात् / शाश्लाग्धाद् / शाश्लाग्धि
शाश्लाग्धम्
शाश्लाग्ध
उत्तम
शाश्लाघानि
शाश्लाघाव
शाश्लाघाम