वङ्क् + णिच् - वकिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वङ्कयति
वङ्कयते
वङ्क्यते
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयिता
वङ्कयिता
वङ्किता / वङ्कयिता
वङ्कयिष्यति
वङ्कयिष्यते
वङ्किष्यते / वङ्कयिष्यते
वङ्कयतात् / वङ्कयताद् / वङ्कयतु
वङ्कयताम्
वङ्क्यताम्
अवङ्कयत् / अवङ्कयद्
अवङ्कयत
अवङ्क्यत
वङ्कयेत् / वङ्कयेद्
वङ्कयेत
वङ्क्येत
वङ्क्यात् / वङ्क्याद्
वङ्कयिषीष्ट
वङ्किषीष्ट / वङ्कयिषीष्ट
अववङ्कत् / अववङ्कद्
अववङ्कत
अवङ्कि
अवङ्कयिष्यत् / अवङ्कयिष्यद्
अवङ्कयिष्यत
अवङ्किष्यत / अवङ्कयिष्यत
प्रथम  द्विवचनम्
वङ्कयतः
वङ्कयेते
वङ्क्येते
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवाते / वङ्कयांबभूवाते / वङ्कयामासाते
वङ्कयितारौ
वङ्कयितारौ
वङ्कितारौ / वङ्कयितारौ
वङ्कयिष्यतः
वङ्कयिष्येते
वङ्किष्येते / वङ्कयिष्येते
वङ्कयताम्
वङ्कयेताम्
वङ्क्येताम्
अवङ्कयताम्
अवङ्कयेताम्
अवङ्क्येताम्
वङ्कयेताम्
वङ्कयेयाताम्
वङ्क्येयाताम्
वङ्क्यास्ताम्
वङ्कयिषीयास्ताम्
वङ्किषीयास्ताम् / वङ्कयिषीयास्ताम्
अववङ्कताम्
अववङ्केताम्
अवङ्किषाताम् / अवङ्कयिषाताम्
अवङ्कयिष्यताम्
अवङ्कयिष्येताम्
अवङ्किष्येताम् / अवङ्कयिष्येताम्
प्रथम  बहुवचनम्
वङ्कयन्ति
वङ्कयन्ते
वङ्क्यन्ते
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूविरे / वङ्कयांबभूविरे / वङ्कयामासिरे
वङ्कयितारः
वङ्कयितारः
वङ्कितारः / वङ्कयितारः
वङ्कयिष्यन्ति
वङ्कयिष्यन्ते
वङ्किष्यन्ते / वङ्कयिष्यन्ते
वङ्कयन्तु
वङ्कयन्ताम्
वङ्क्यन्ताम्
अवङ्कयन्
अवङ्कयन्त
अवङ्क्यन्त
वङ्कयेयुः
वङ्कयेरन्
वङ्क्येरन्
वङ्क्यासुः
वङ्कयिषीरन्
वङ्किषीरन् / वङ्कयिषीरन्
अववङ्कन्
अववङ्कन्त
अवङ्किषत / अवङ्कयिषत
अवङ्कयिष्यन्
अवङ्कयिष्यन्त
अवङ्किष्यन्त / अवङ्कयिष्यन्त
मध्यम  एकवचनम्
वङ्कयसि
वङ्कयसे
वङ्क्यसे
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविषे / वङ्कयांबभूविषे / वङ्कयामासिषे
वङ्कयितासि
वङ्कयितासे
वङ्कितासे / वङ्कयितासे
वङ्कयिष्यसि
वङ्कयिष्यसे
वङ्किष्यसे / वङ्कयिष्यसे
वङ्कयतात् / वङ्कयताद् / वङ्कय
वङ्कयस्व
वङ्क्यस्व
अवङ्कयः
अवङ्कयथाः
अवङ्क्यथाः
वङ्कयेः
वङ्कयेथाः
वङ्क्येथाः
वङ्क्याः
वङ्कयिषीष्ठाः
वङ्किषीष्ठाः / वङ्कयिषीष्ठाः
अववङ्कः
अववङ्कथाः
अवङ्किष्ठाः / अवङ्कयिष्ठाः
अवङ्कयिष्यः
अवङ्कयिष्यथाः
अवङ्किष्यथाः / अवङ्कयिष्यथाः
मध्यम  द्विवचनम्
वङ्कयथः
वङ्कयेथे
वङ्क्येथे
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवाथे / वङ्कयांबभूवाथे / वङ्कयामासाथे
वङ्कयितास्थः
वङ्कयितासाथे
वङ्कितासाथे / वङ्कयितासाथे
वङ्कयिष्यथः
वङ्कयिष्येथे
वङ्किष्येथे / वङ्कयिष्येथे
वङ्कयतम्
वङ्कयेथाम्
वङ्क्येथाम्
अवङ्कयतम्
अवङ्कयेथाम्
अवङ्क्येथाम्
वङ्कयेतम्
वङ्कयेयाथाम्
वङ्क्येयाथाम्
वङ्क्यास्तम्
वङ्कयिषीयास्थाम्
वङ्किषीयास्थाम् / वङ्कयिषीयास्थाम्
अववङ्कतम्
अववङ्केथाम्
अवङ्किषाथाम् / अवङ्कयिषाथाम्
अवङ्कयिष्यतम्
अवङ्कयिष्येथाम्
अवङ्किष्येथाम् / अवङ्कयिष्येथाम्
मध्यम  बहुवचनम्
वङ्कयथ
वङ्कयध्वे
वङ्क्यध्वे
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूविध्वे / वङ्कयांबभूविध्वे / वङ्कयाम्बभूविढ्वे / वङ्कयांबभूविढ्वे / वङ्कयामासिध्वे
वङ्कयितास्थ
वङ्कयिताध्वे
वङ्किताध्वे / वङ्कयिताध्वे
वङ्कयिष्यथ
वङ्कयिष्यध्वे
वङ्किष्यध्वे / वङ्कयिष्यध्वे
वङ्कयत
वङ्कयध्वम्
वङ्क्यध्वम्
अवङ्कयत
अवङ्कयध्वम्
अवङ्क्यध्वम्
वङ्कयेत
वङ्कयेध्वम्
वङ्क्येध्वम्
वङ्क्यास्त
वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
वङ्किषीध्वम् / वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
अववङ्कत
अववङ्कध्वम्
अवङ्किढ्वम् / अवङ्कयिढ्वम् / अवङ्कयिध्वम्
अवङ्कयिष्यत
अवङ्कयिष्यध्वम्
अवङ्किष्यध्वम् / अवङ्कयिष्यध्वम्
उत्तम  एकवचनम्
वङ्कयामि
वङ्कये
वङ्क्ये
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयितास्मि
वङ्कयिताहे
वङ्किताहे / वङ्कयिताहे
वङ्कयिष्यामि
वङ्कयिष्ये
वङ्किष्ये / वङ्कयिष्ये
वङ्कयानि
वङ्कयै
वङ्क्यै
अवङ्कयम्
अवङ्कये
अवङ्क्ये
वङ्कयेयम्
वङ्कयेय
वङ्क्येय
वङ्क्यासम्
वङ्कयिषीय
वङ्किषीय / वङ्कयिषीय
अववङ्कम्
अववङ्के
अवङ्किषि / अवङ्कयिषि
अवङ्कयिष्यम्
अवङ्कयिष्ये
अवङ्किष्ये / अवङ्कयिष्ये
उत्तम  द्विवचनम्
वङ्कयावः
वङ्कयावहे
वङ्क्यावहे
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविवहे / वङ्कयांबभूविवहे / वङ्कयामासिवहे
वङ्कयितास्वः
वङ्कयितास्वहे
वङ्कितास्वहे / वङ्कयितास्वहे
वङ्कयिष्यावः
वङ्कयिष्यावहे
वङ्किष्यावहे / वङ्कयिष्यावहे
वङ्कयाव
वङ्कयावहै
वङ्क्यावहै
अवङ्कयाव
अवङ्कयावहि
अवङ्क्यावहि
वङ्कयेव
वङ्कयेवहि
वङ्क्येवहि
वङ्क्यास्व
वङ्कयिषीवहि
वङ्किषीवहि / वङ्कयिषीवहि
अववङ्काव
अववङ्कावहि
अवङ्किष्वहि / अवङ्कयिष्वहि
अवङ्कयिष्याव
अवङ्कयिष्यावहि
अवङ्किष्यावहि / अवङ्कयिष्यावहि
उत्तम  बहुवचनम्
वङ्कयामः
वङ्कयामहे
वङ्क्यामहे
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविमहे / वङ्कयांबभूविमहे / वङ्कयामासिमहे
वङ्कयितास्मः
वङ्कयितास्महे
वङ्कितास्महे / वङ्कयितास्महे
वङ्कयिष्यामः
वङ्कयिष्यामहे
वङ्किष्यामहे / वङ्कयिष्यामहे
वङ्कयाम
वङ्कयामहै
वङ्क्यामहै
अवङ्कयाम
अवङ्कयामहि
अवङ्क्यामहि
वङ्कयेम
वङ्कयेमहि
वङ्क्येमहि
वङ्क्यास्म
वङ्कयिषीमहि
वङ्किषीमहि / वङ्कयिषीमहि
अववङ्काम
अववङ्कामहि
अवङ्किष्महि / अवङ्कयिष्महि
अवङ्कयिष्याम
अवङ्कयिष्यामहि
अवङ्किष्यामहि / अवङ्कयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्किष्यते / वङ्कयिष्यते
वङ्कयतात् / वङ्कयताद् / वङ्कयतु
अवङ्कयत् / अवङ्कयद्
वङ्किषीष्ट / वङ्कयिषीष्ट
अववङ्कत् / अववङ्कद्
अवङ्कयिष्यत् / अवङ्कयिष्यद्
अवङ्किष्यत / अवङ्कयिष्यत
प्रथमा  द्विवचनम्
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवाते / वङ्कयांबभूवाते / वङ्कयामासाते
वङ्कितारौ / वङ्कयितारौ
वङ्किष्येते / वङ्कयिष्येते
वङ्किषीयास्ताम् / वङ्कयिषीयास्ताम्
अवङ्किषाताम् / अवङ्कयिषाताम्
अवङ्किष्येताम् / अवङ्कयिष्येताम्
प्रथमा  बहुवचनम्
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूविरे / वङ्कयांबभूविरे / वङ्कयामासिरे
वङ्कितारः / वङ्कयितारः
वङ्किष्यन्ते / वङ्कयिष्यन्ते
वङ्किषीरन् / वङ्कयिषीरन्
अवङ्किषत / अवङ्कयिषत
अवङ्किष्यन्त / अवङ्कयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविषे / वङ्कयांबभूविषे / वङ्कयामासिषे
वङ्कितासे / वङ्कयितासे
वङ्किष्यसे / वङ्कयिष्यसे
वङ्कयतात् / वङ्कयताद् / वङ्कय
वङ्किषीष्ठाः / वङ्कयिषीष्ठाः
अवङ्किष्ठाः / अवङ्कयिष्ठाः
अवङ्किष्यथाः / अवङ्कयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवाथे / वङ्कयांबभूवाथे / वङ्कयामासाथे
वङ्कितासाथे / वङ्कयितासाथे
वङ्किष्येथे / वङ्कयिष्येथे
वङ्किषीयास्थाम् / वङ्कयिषीयास्थाम्
अवङ्किषाथाम् / अवङ्कयिषाथाम्
अवङ्किष्येथाम् / अवङ्कयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूविध्वे / वङ्कयांबभूविध्वे / वङ्कयाम्बभूविढ्वे / वङ्कयांबभूविढ्वे / वङ्कयामासिध्वे
वङ्किताध्वे / वङ्कयिताध्वे
वङ्किष्यध्वे / वङ्कयिष्यध्वे
वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
वङ्किषीध्वम् / वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
अवङ्किढ्वम् / अवङ्कयिढ्वम् / अवङ्कयिध्वम्
अवङ्किष्यध्वम् / अवङ्कयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्किताहे / वङ्कयिताहे
वङ्किष्ये / वङ्कयिष्ये
अवङ्किषि / अवङ्कयिषि
अवङ्किष्ये / अवङ्कयिष्ये
उत्तम पुरुषः  द्विवचनम्
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविवहे / वङ्कयांबभूविवहे / वङ्कयामासिवहे
वङ्कितास्वहे / वङ्कयितास्वहे
वङ्किष्यावहे / वङ्कयिष्यावहे
वङ्किषीवहि / वङ्कयिषीवहि
अवङ्किष्वहि / अवङ्कयिष्वहि
अवङ्किष्यावहि / अवङ्कयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविमहे / वङ्कयांबभूविमहे / वङ्कयामासिमहे
वङ्कितास्महे / वङ्कयितास्महे
वङ्किष्यामहे / वङ्कयिष्यामहे
वङ्किषीमहि / वङ्कयिषीमहि
अवङ्किष्महि / अवङ्कयिष्महि
अवङ्किष्यामहि / अवङ्कयिष्यामहि