वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम