वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्किषीष्ट / वङ्कयिषीष्ट
वङ्किषीयास्ताम् / वङ्कयिषीयास्ताम्
वङ्किषीरन् / वङ्कयिषीरन्
मध्यम
वङ्किषीष्ठाः / वङ्कयिषीष्ठाः
वङ्किषीयास्थाम् / वङ्कयिषीयास्थाम्
वङ्किषीध्वम् / वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
उत्तम
वङ्किषीय / वङ्कयिषीय
वङ्किषीवहि / वङ्कयिषीवहि
वङ्किषीमहि / वङ्कयिषीमहि