वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्क्यात् / वङ्क्याद्
वङ्क्यास्ताम्
वङ्क्यासुः
मध्यम
वङ्क्याः
वङ्क्यास्तम्
वङ्क्यास्त
उत्तम
वङ्क्यासम्
वङ्क्यास्व
वङ्क्यास्म