वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्किता / वङ्कयिता
वङ्कितारौ / वङ्कयितारौ
वङ्कितारः / वङ्कयितारः
मध्यम
वङ्कितासे / वङ्कयितासे
वङ्कितासाथे / वङ्कयितासाथे
वङ्किताध्वे / वङ्कयिताध्वे
उत्तम
वङ्किताहे / वङ्कयिताहे
वङ्कितास्वहे / वङ्कयितास्वहे
वङ्कितास्महे / वङ्कयितास्महे