वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवाते / वङ्कयांबभूवाते / वङ्कयामासाते
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूविरे / वङ्कयांबभूविरे / वङ्कयामासिरे
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविषे / वङ्कयांबभूविषे / वङ्कयामासिषे
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवाथे / वङ्कयांबभूवाथे / वङ्कयामासाथे
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूविध्वे / वङ्कयांबभूविध्वे / वङ्कयाम्बभूविढ्वे / वङ्कयांबभूविढ्वे / वङ्कयामासिध्वे
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविवहे / वङ्कयांबभूविवहे / वङ्कयामासिवहे
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविमहे / वङ्कयांबभूविमहे / वङ्कयामासिमहे