वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्कयिषीष्ट
वङ्कयिषीयास्ताम्
वङ्कयिषीरन्
मध्यम
वङ्कयिषीष्ठाः
वङ्कयिषीयास्थाम्
वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
उत्तम
वङ्कयिषीय
वङ्कयिषीवहि
वङ्कयिषीमहि