वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्कयिता
वङ्कयितारौ
वङ्कयितारः
मध्यम
वङ्कयितासे
वङ्कयितासाथे
वङ्कयिताध्वे
उत्तम
वङ्कयिताहे
वङ्कयितास्वहे
वङ्कयितास्महे