वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम