वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवङ्किष्यत / अवङ्कयिष्यत
अवङ्किष्येताम् / अवङ्कयिष्येताम्
अवङ्किष्यन्त / अवङ्कयिष्यन्त
मध्यम
अवङ्किष्यथाः / अवङ्कयिष्यथाः
अवङ्किष्येथाम् / अवङ्कयिष्येथाम्
अवङ्किष्यध्वम् / अवङ्कयिष्यध्वम्
उत्तम
अवङ्किष्ये / अवङ्कयिष्ये
अवङ्किष्यावहि / अवङ्कयिष्यावहि
अवङ्किष्यामहि / अवङ्कयिष्यामहि