कञ्च् + यङ्लुक् - कचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चाकञ्चीति / चाकङ्क्ति
चाकञ्च्यते
चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
चाकञ्चिता
चाकञ्चिता
चाकञ्चिष्यति
चाकञ्चिष्यते
चाकङ्क्तात् / चाकङ्क्ताद् / चाकञ्चीतु / चाकङ्क्तु
चाकञ्च्यताम्
अचाकञ्चीत् / अचाकञ्चीद् / अचाकङ्
अचाकञ्च्यत
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्येत
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्चिषीष्ट
अचाकञ्चीत् / अचाकञ्चीद्
अचाकञ्चि
अचाकञ्चिष्यत् / अचाकञ्चिष्यद्
अचाकञ्चिष्यत
प्रथम  द्विवचनम्
चाकङ्क्तः
चाकञ्च्येते
चाकञ्चाञ्चक्रतुः / चाकञ्चांचक्रतुः / चाकञ्चाम्बभूवतुः / चाकञ्चांबभूवतुः / चाकञ्चामासतुः
चाकञ्चाञ्चक्राते / चाकञ्चांचक्राते / चाकञ्चाम्बभूवाते / चाकञ्चांबभूवाते / चाकञ्चामासाते
चाकञ्चितारौ
चाकञ्चितारौ
चाकञ्चिष्यतः
चाकञ्चिष्येते
चाकङ्क्ताम्
चाकञ्च्येताम्
अचाकङ्क्ताम्
अचाकञ्च्येताम्
चाकञ्च्याताम्
चाकञ्च्येयाताम्
चाकञ्च्यास्ताम्
चाकञ्चिषीयास्ताम्
अचाकञ्चिष्टाम्
अचाकञ्चिषाताम्
अचाकञ्चिष्यताम्
अचाकञ्चिष्येताम्
प्रथम  बहुवचनम्
चाकञ्चति
चाकञ्च्यन्ते
चाकञ्चाञ्चक्रुः / चाकञ्चांचक्रुः / चाकञ्चाम्बभूवुः / चाकञ्चांबभूवुः / चाकञ्चामासुः
चाकञ्चाञ्चक्रिरे / चाकञ्चांचक्रिरे / चाकञ्चाम्बभूविरे / चाकञ्चांबभूविरे / चाकञ्चामासिरे
चाकञ्चितारः
चाकञ्चितारः
चाकञ्चिष्यन्ति
चाकञ्चिष्यन्ते
चाकञ्चतु
चाकञ्च्यन्ताम्
अचाकञ्चुः
अचाकञ्च्यन्त
चाकञ्च्युः
चाकञ्च्येरन्
चाकञ्च्यासुः
चाकञ्चिषीरन्
अचाकञ्चिषुः
अचाकञ्चिषत
अचाकञ्चिष्यन्
अचाकञ्चिष्यन्त
मध्यम  एकवचनम्
चाकञ्चीषि / चाकङ्क्षि
चाकञ्च्यसे
चाकञ्चाञ्चकर्थ / चाकञ्चांचकर्थ / चाकञ्चाम्बभूविथ / चाकञ्चांबभूविथ / चाकञ्चामासिथ
चाकञ्चाञ्चकृषे / चाकञ्चांचकृषे / चाकञ्चाम्बभूविषे / चाकञ्चांबभूविषे / चाकञ्चामासिषे
चाकञ्चितासि
चाकञ्चितासे
चाकञ्चिष्यसि
चाकञ्चिष्यसे
चाकङ्क्तात् / चाकङ्क्ताद् / चाकङ्ग्धि
चाकञ्च्यस्व
अचाकञ्चीः / अचाकङ्
अचाकञ्च्यथाः
चाकञ्च्याः
चाकञ्च्येथाः
चाकञ्च्याः
चाकञ्चिषीष्ठाः
अचाकञ्चीः
अचाकञ्चिष्ठाः
अचाकञ्चिष्यः
अचाकञ्चिष्यथाः
मध्यम  द्विवचनम्
चाकङ्क्थः
चाकञ्च्येथे
चाकञ्चाञ्चक्रथुः / चाकञ्चांचक्रथुः / चाकञ्चाम्बभूवथुः / चाकञ्चांबभूवथुः / चाकञ्चामासथुः
चाकञ्चाञ्चक्राथे / चाकञ्चांचक्राथे / चाकञ्चाम्बभूवाथे / चाकञ्चांबभूवाथे / चाकञ्चामासाथे
चाकञ्चितास्थः
चाकञ्चितासाथे
चाकञ्चिष्यथः
चाकञ्चिष्येथे
चाकङ्क्तम्
चाकञ्च्येथाम्
अचाकङ्क्तम्
अचाकञ्च्येथाम्
चाकञ्च्यातम्
चाकञ्च्येयाथाम्
चाकञ्च्यास्तम्
चाकञ्चिषीयास्थाम्
अचाकञ्चिष्टम्
अचाकञ्चिषाथाम्
अचाकञ्चिष्यतम्
अचाकञ्चिष्येथाम्
मध्यम  बहुवचनम्
चाकङ्क्थ
चाकञ्च्यध्वे
चाकञ्चाञ्चक्र / चाकञ्चांचक्र / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चकृढ्वे / चाकञ्चांचकृढ्वे / चाकञ्चाम्बभूविध्वे / चाकञ्चांबभूविध्वे / चाकञ्चाम्बभूविढ्वे / चाकञ्चांबभूविढ्वे / चाकञ्चामासिध्वे
चाकञ्चितास्थ
चाकञ्चिताध्वे
चाकञ्चिष्यथ
चाकञ्चिष्यध्वे
चाकङ्क्त
चाकञ्च्यध्वम्
अचाकङ्क्त
अचाकञ्च्यध्वम्
चाकञ्च्यात
चाकञ्च्येध्वम्
चाकञ्च्यास्त
चाकञ्चिषीध्वम्
अचाकञ्चिष्ट
अचाकञ्चिढ्वम्
अचाकञ्चिष्यत
अचाकञ्चिष्यध्वम्
उत्तम  एकवचनम्
चाकञ्चीमि / चाकञ्च्मि
चाकञ्च्ये
चाकञ्चाञ्चकर / चाकञ्चांचकर / चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
चाकञ्चितास्मि
चाकञ्चिताहे
चाकञ्चिष्यामि
चाकञ्चिष्ये
चाकञ्चानि
चाकञ्च्यै
अचाकञ्चम्
अचाकञ्च्ये
चाकञ्च्याम्
चाकञ्च्येय
चाकञ्च्यासम्
चाकञ्चिषीय
अचाकञ्चिषम्
अचाकञ्चिषि
अचाकञ्चिष्यम्
अचाकञ्चिष्ये
उत्तम  द्विवचनम्
चाकञ्च्वः
चाकञ्च्यावहे
चाकञ्चाञ्चकृव / चाकञ्चांचकृव / चाकञ्चाम्बभूविव / चाकञ्चांबभूविव / चाकञ्चामासिव
चाकञ्चाञ्चकृवहे / चाकञ्चांचकृवहे / चाकञ्चाम्बभूविवहे / चाकञ्चांबभूविवहे / चाकञ्चामासिवहे
चाकञ्चितास्वः
चाकञ्चितास्वहे
चाकञ्चिष्यावः
चाकञ्चिष्यावहे
चाकञ्चाव
चाकञ्च्यावहै
अचाकञ्च्व
अचाकञ्च्यावहि
चाकञ्च्याव
चाकञ्च्येवहि
चाकञ्च्यास्व
चाकञ्चिषीवहि
अचाकञ्चिष्व
अचाकञ्चिष्वहि
अचाकञ्चिष्याव
अचाकञ्चिष्यावहि
उत्तम  बहुवचनम्
चाकञ्च्मः
चाकञ्च्यामहे
चाकञ्चाञ्चकृम / चाकञ्चांचकृम / चाकञ्चाम्बभूविम / चाकञ्चांबभूविम / चाकञ्चामासिम
चाकञ्चाञ्चकृमहे / चाकञ्चांचकृमहे / चाकञ्चाम्बभूविमहे / चाकञ्चांबभूविमहे / चाकञ्चामासिमहे
चाकञ्चितास्मः
चाकञ्चितास्महे
चाकञ्चिष्यामः
चाकञ्चिष्यामहे
चाकञ्चाम
चाकञ्च्यामहै
अचाकञ्च्म
अचाकञ्च्यामहि
चाकञ्च्याम
चाकञ्च्येमहि
चाकञ्च्यास्म
चाकञ्चिषीमहि
अचाकञ्चिष्म
अचाकञ्चिष्महि
अचाकञ्चिष्याम
अचाकञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चाकञ्चीति / चाकङ्क्ति
चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
चाकङ्क्तात् / चाकङ्क्ताद् / चाकञ्चीतु / चाकङ्क्तु
अचाकञ्चीत् / अचाकञ्चीद् / अचाकङ्
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्यात् / चाकञ्च्याद्
अचाकञ्चीत् / अचाकञ्चीद्
अचाकञ्चिष्यत् / अचाकञ्चिष्यद्
प्रथमा  द्विवचनम्
चाकञ्चाञ्चक्रतुः / चाकञ्चांचक्रतुः / चाकञ्चाम्बभूवतुः / चाकञ्चांबभूवतुः / चाकञ्चामासतुः
चाकञ्चाञ्चक्राते / चाकञ्चांचक्राते / चाकञ्चाम्बभूवाते / चाकञ्चांबभूवाते / चाकञ्चामासाते
प्रथमा  बहुवचनम्
चाकञ्चाञ्चक्रुः / चाकञ्चांचक्रुः / चाकञ्चाम्बभूवुः / चाकञ्चांबभूवुः / चाकञ्चामासुः
चाकञ्चाञ्चक्रिरे / चाकञ्चांचक्रिरे / चाकञ्चाम्बभूविरे / चाकञ्चांबभूविरे / चाकञ्चामासिरे
मध्यम पुरुषः  एकवचनम्
चाकञ्चीषि / चाकङ्क्षि
चाकञ्चाञ्चकर्थ / चाकञ्चांचकर्थ / चाकञ्चाम्बभूविथ / चाकञ्चांबभूविथ / चाकञ्चामासिथ
चाकञ्चाञ्चकृषे / चाकञ्चांचकृषे / चाकञ्चाम्बभूविषे / चाकञ्चांबभूविषे / चाकञ्चामासिषे
चाकङ्क्तात् / चाकङ्क्ताद् / चाकङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
चाकञ्चाञ्चक्रथुः / चाकञ्चांचक्रथुः / चाकञ्चाम्बभूवथुः / चाकञ्चांबभूवथुः / चाकञ्चामासथुः
चाकञ्चाञ्चक्राथे / चाकञ्चांचक्राथे / चाकञ्चाम्बभूवाथे / चाकञ्चांबभूवाथे / चाकञ्चामासाथे
मध्यम पुरुषः  बहुवचनम्
चाकञ्चाञ्चक्र / चाकञ्चांचक्र / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चकृढ्वे / चाकञ्चांचकृढ्वे / चाकञ्चाम्बभूविध्वे / चाकञ्चांबभूविध्वे / चाकञ्चाम्बभूविढ्वे / चाकञ्चांबभूविढ्वे / चाकञ्चामासिध्वे
उत्तम पुरुषः  एकवचनम्
चाकञ्चीमि / चाकञ्च्मि
चाकञ्चाञ्चकर / चाकञ्चांचकर / चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
उत्तम पुरुषः  द्विवचनम्
चाकञ्चाञ्चकृव / चाकञ्चांचकृव / चाकञ्चाम्बभूविव / चाकञ्चांबभूविव / चाकञ्चामासिव
चाकञ्चाञ्चकृवहे / चाकञ्चांचकृवहे / चाकञ्चाम्बभूविवहे / चाकञ्चांबभूविवहे / चाकञ्चामासिवहे
उत्तम पुरुषः  बहुवचनम्
चाकञ्चाञ्चकृम / चाकञ्चांचकृम / चाकञ्चाम्बभूविम / चाकञ्चांबभूविम / चाकञ्चामासिम
चाकञ्चाञ्चकृमहे / चाकञ्चांचकृमहे / चाकञ्चाम्बभूविमहे / चाकञ्चांबभूविमहे / चाकञ्चामासिमहे