कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकञ्चीत् / अचाकञ्चीद् / अचाकङ्
अचाकङ्क्ताम्
अचाकञ्चुः
मध्यम
अचाकञ्चीः / अचाकङ्
अचाकङ्क्तम्
अचाकङ्क्त
उत्तम
अचाकञ्चम्
अचाकञ्च्व
अचाकञ्च्म