कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्यास्ताम्
चाकञ्च्यासुः
मध्यम
चाकञ्च्याः
चाकञ्च्यास्तम्
चाकञ्च्यास्त
उत्तम
चाकञ्च्यासम्
चाकञ्च्यास्व
चाकञ्च्यास्म