कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकञ्चिष्यत् / अचाकञ्चिष्यद्
अचाकञ्चिष्यताम्
अचाकञ्चिष्यन्
मध्यम
अचाकञ्चिष्यः
अचाकञ्चिष्यतम्
अचाकञ्चिष्यत
उत्तम
अचाकञ्चिष्यम्
अचाकञ्चिष्याव
अचाकञ्चिष्याम