कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकङ्क्तात् / चाकङ्क्ताद् / चाकञ्चीतु / चाकङ्क्तु
चाकङ्क्ताम्
चाकञ्चतु
मध्यम
चाकङ्क्तात् / चाकङ्क्ताद् / चाकङ्ग्धि
चाकङ्क्तम्
चाकङ्क्त
उत्तम
चाकञ्चानि
चाकञ्चाव
चाकञ्चाम