कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्याताम्
चाकञ्च्युः
मध्यम
चाकञ्च्याः
चाकञ्च्यातम्
चाकञ्च्यात
उत्तम
चाकञ्च्याम्
चाकञ्च्याव
चाकञ्च्याम