कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रतुः / चाकञ्चांचक्रतुः / चाकञ्चाम्बभूवतुः / चाकञ्चांबभूवतुः / चाकञ्चामासतुः
चाकञ्चाञ्चक्रुः / चाकञ्चांचक्रुः / चाकञ्चाम्बभूवुः / चाकञ्चांबभूवुः / चाकञ्चामासुः
मध्यम
चाकञ्चाञ्चकर्थ / चाकञ्चांचकर्थ / चाकञ्चाम्बभूविथ / चाकञ्चांबभूविथ / चाकञ्चामासिथ
चाकञ्चाञ्चक्रथुः / चाकञ्चांचक्रथुः / चाकञ्चाम्बभूवथुः / चाकञ्चांबभूवथुः / चाकञ्चामासथुः
चाकञ्चाञ्चक्र / चाकञ्चांचक्र / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
उत्तम
चाकञ्चाञ्चकर / चाकञ्चांचकर / चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चकृव / चाकञ्चांचकृव / चाकञ्चाम्बभूविव / चाकञ्चांबभूविव / चाकञ्चामासिव
चाकञ्चाञ्चकृम / चाकञ्चांचकृम / चाकञ्चाम्बभूविम / चाकञ्चांबभूविम / चाकञ्चामासिम