कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकञ्चीत् / अचाकञ्चीद्
अचाकञ्चिष्टाम्
अचाकञ्चिषुः
मध्यम
अचाकञ्चीः
अचाकञ्चिष्टम्
अचाकञ्चिष्ट
उत्तम
अचाकञ्चिषम्
अचाकञ्चिष्व
अचाकञ्चिष्म