कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकञ्चिता
चाकञ्चितारौ
चाकञ्चितारः
मध्यम
चाकञ्चितासि
चाकञ्चितास्थः
चाकञ्चितास्थ
उत्तम
चाकञ्चितास्मि
चाकञ्चितास्वः
चाकञ्चितास्मः