कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकञ्चिता
चाकञ्चितारौ
चाकञ्चितारः
मध्यम
चाकञ्चितासे
चाकञ्चितासाथे
चाकञ्चिताध्वे
उत्तम
चाकञ्चिताहे
चाकञ्चितास्वहे
चाकञ्चितास्महे