कृदन्तरूपाणि - हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हरणम्
अनीयर्
हरणीयः - हरणीया
ण्वुल्
हरकः - हरिका
तुमुँन्
हरितुम्
तव्य
हरितव्यः - हरितव्या
तृच्
हरिता - हरित्री
क्त्वा
हरित्वा
क्तवतुँ
हरितवान् - हरितवती
क्त
हरितः - हरिता
शतृँ
हर्यन् - हर्यन्ती
ण्यत्
हर्यः - हर्या
अच्
हरः - हरा
घञ्
हरः
हरा


सनादि प्रत्ययाः

उपसर्गाः