कृदन्तरूपाणि - आङ् + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहरणम्
अनीयर्
आहरणीयः - आहरणीया
ण्वुल्
आहरकः - आहरिका
तुमुँन्
आहरितुम्
तव्य
आहरितव्यः - आहरितव्या
तृच्
आहरिता - आहरित्री
ल्यप्
आहर्य
क्तवतुँ
आहरितवान् - आहरितवती
क्त
आहरितः - आहरिता
शतृँ
आहर्यन् - आहर्यन्ती
ण्यत्
आहर्यः - आहर्या
अच्
आहरः - आहरा
घञ्
आहरः
आहरा


सनादि प्रत्ययाः

उपसर्गाः