कृदन्तरूपाणि - दुर् + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हरणम्
अनीयर्
दुर्हरणीयः - दुर्हरणीया
ण्वुल्
दुर्हरकः - दुर्हरिका
तुमुँन्
दुर्हरितुम्
तव्य
दुर्हरितव्यः - दुर्हरितव्या
तृच्
दुर्हरिता - दुर्हरित्री
ल्यप्
दुर्हर्य
क्तवतुँ
दुर्हरितवान् - दुर्हरितवती
क्त
दुर्हरितः - दुर्हरिता
शतृँ
दुर्हर्यन् - दुर्हर्यन्ती
ण्यत्
दुर्हर्यः - दुर्हर्या
अच्
दुर्हरः - दुर्हरा
घञ्
दुर्हरः
दुर्हरा


सनादि प्रत्ययाः

उपसर्गाः