कृदन्तरूपाणि - अभि + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहरणम्
अनीयर्
अभिहरणीयः - अभिहरणीया
ण्वुल्
अभिहरकः - अभिहरिका
तुमुँन्
अभिहरितुम्
तव्य
अभिहरितव्यः - अभिहरितव्या
तृच्
अभिहरिता - अभिहरित्री
ल्यप्
अभिहर्य
क्तवतुँ
अभिहरितवान् - अभिहरितवती
क्त
अभिहरितः - अभिहरिता
शतृँ
अभिहर्यन् - अभिहर्यन्ती
ण्यत्
अभिहर्यः - अभिहर्या
अच्
अभिहरः - अभिहरा
घञ्
अभिहरः
अभिहरा


सनादि प्रत्ययाः

उपसर्गाः