कृदन्तरूपाणि - नि + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहरणम्
अनीयर्
निहरणीयः - निहरणीया
ण्वुल्
निहरकः - निहरिका
तुमुँन्
निहरितुम्
तव्य
निहरितव्यः - निहरितव्या
तृच्
निहरिता - निहरित्री
ल्यप्
निहर्य
क्तवतुँ
निहरितवान् - निहरितवती
क्त
निहरितः - निहरिता
शतृँ
निहर्यन् - निहर्यन्ती
ण्यत्
निहर्यः - निहर्या
अच्
निहरः - निहरा
घञ्
निहरः
निहरा


सनादि प्रत्ययाः

उपसर्गाः