कृदन्तरूपाणि - प्र + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहरणम्
अनीयर्
प्रहरणीयः - प्रहरणीया
ण्वुल्
प्रहरकः - प्रहरिका
तुमुँन्
प्रहरितुम्
तव्य
प्रहरितव्यः - प्रहरितव्या
तृच्
प्रहरिता - प्रहरित्री
ल्यप्
प्रहर्य
क्तवतुँ
प्रहरितवान् - प्रहरितवती
क्त
प्रहरितः - प्रहरिता
शतृँ
प्रहर्यन् - प्रहर्यन्ती
ण्यत्
प्रहर्यः - प्रहर्या
अच्
प्रहरः - प्रहरा
घञ्
प्रहरः
प्रहरा


सनादि प्रत्ययाः

उपसर्गाः