कृदन्तरूपाणि - अधि + हर्य् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहरणम्
अनीयर्
अधिहरणीयः - अधिहरणीया
ण्वुल्
अधिहरकः - अधिहरिका
तुमुँन्
अधिहरितुम्
तव्य
अधिहरितव्यः - अधिहरितव्या
तृच्
अधिहरिता - अधिहरित्री
ल्यप्
अधिहर्य
क्तवतुँ
अधिहरितवान् - अधिहरितवती
क्त
अधिहरितः - अधिहरिता
शतृँ
अधिहर्यन् - अधिहर्यन्ती
ण्यत्
अधिहर्यः - अधिहर्या
अच्
अधिहरः - अधिहरा
घञ्
अधिहरः
अधिहरा


सनादि प्रत्ययाः

उपसर्गाः