कृदन्तरूपाणि - हर्य् + णिच् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हर्यणम्
अनीयर्
हर्यणीयः - हर्यणीया
ण्वुल्
हर्यकः - हर्यिका
तुमुँन्
हर्ययितुम्
तव्य
हर्ययितव्यः - हर्ययितव्या
तृच्
हर्ययिता - हर्ययित्री
क्त्वा
हर्ययित्वा
क्तवतुँ
हर्यितवान् - हर्यितवती
क्त
हर्यितः - हर्यिता
शतृँ
हर्ययन् - हर्ययन्ती
शानच्
हर्ययमाणः - हर्ययमाणा
यत्
हर्यः / हर्य्यः - हर्या / हर्य्या
अच्
हर्यः - हर्या
युच्
हर्यणा


सनादि प्रत्ययाः

उपसर्गाः