कृदन्तरूपाणि - हर्य् + णिच्+सन् - हर्यँ गतिकान्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिहर्ययिषणम्
अनीयर्
जिहर्ययिषणीयः - जिहर्ययिषणीया
ण्वुल्
जिहर्ययिषकः - जिहर्ययिषिका
तुमुँन्
जिहर्ययिषितुम्
तव्य
जिहर्ययिषितव्यः - जिहर्ययिषितव्या
तृच्
जिहर्ययिषिता - जिहर्ययिषित्री
क्त्वा
जिहर्ययिषित्वा
क्तवतुँ
जिहर्ययिषितवान् - जिहर्ययिषितवती
क्त
जिहर्ययिषितः - जिहर्ययिषिता
शतृँ
जिहर्ययिषन् - जिहर्ययिषन्ती
शानच्
जिहर्ययिषमाणः - जिहर्ययिषमाणा
यत्
जिहर्ययिष्यः - जिहर्ययिष्या
अच्
जिहर्ययिषः - जिहर्ययिषा
घञ्
जिहर्ययिषः
जिहर्ययिषा


सनादि प्रत्ययाः

उपसर्गाः