कृदन्तरूपाणि - सु + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सूञ्छनम्
अनीयर्
सूञ्छनीयः - सूञ्छनीया
ण्वुल्
सूञ्छकः - सूञ्छिका
तुमुँन्
सूञ्छितुम्
तव्य
सूञ्छितव्यः - सूञ्छितव्या
तृच्
सूञ्छिता - सूञ्छित्री
ल्यप्
सूञ्छ्य
क्तवतुँ
सूञ्छितवान् - सूञ्छितवती
क्त
सूञ्छितः - सूञ्छिता
शतृँ
सूञ्छन् - सूञ्छन्ती
ण्यत्
सूञ्छ्यः - सूञ्छ्या
घञ्
सूञ्छः
सूञ्छः - सूञ्छा
सूञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः