कृदन्तरूपाणि - प्रति + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युञ्छनम्
अनीयर्
प्रत्युञ्छनीयः - प्रत्युञ्छनीया
ण्वुल्
प्रत्युञ्छकः - प्रत्युञ्छिका
तुमुँन्
प्रत्युञ्छितुम्
तव्य
प्रत्युञ्छितव्यः - प्रत्युञ्छितव्या
तृच्
प्रत्युञ्छिता - प्रत्युञ्छित्री
ल्यप्
प्रत्युञ्छ्य
क्तवतुँ
प्रत्युञ्छितवान् - प्रत्युञ्छितवती
क्त
प्रत्युञ्छितः - प्रत्युञ्छिता
शतृँ
प्रत्युञ्छन् - प्रत्युञ्छन्ती
ण्यत्
प्रत्युञ्छ्यः - प्रत्युञ्छ्या
घञ्
प्रत्युञ्छः
प्रत्युञ्छः - प्रत्युञ्छा
प्रत्युञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः