कृदन्तरूपाणि - वि + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्युञ्छनम्
अनीयर्
व्युञ्छनीयः - व्युञ्छनीया
ण्वुल्
व्युञ्छकः - व्युञ्छिका
तुमुँन्
व्युञ्छितुम्
तव्य
व्युञ्छितव्यः - व्युञ्छितव्या
तृच्
व्युञ्छिता - व्युञ्छित्री
ल्यप्
व्युञ्छ्य
क्तवतुँ
व्युञ्छितवान् - व्युञ्छितवती
क्त
व्युञ्छितः - व्युञ्छिता
शतृँ
व्युञ्छन् - व्युञ्छन्ती
ण्यत्
व्युञ्छ्यः - व्युञ्छ्या
घञ्
व्युञ्छः
व्युञ्छः - व्युञ्छा
व्युञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः