कृदन्तरूपाणि - परा + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोञ्छनम्
अनीयर्
परोञ्छनीयः - परोञ्छनीया
ण्वुल्
परोञ्छकः - परोञ्छिका
तुमुँन्
परोञ्छितुम्
तव्य
परोञ्छितव्यः - परोञ्छितव्या
तृच्
परोञ्छिता - परोञ्छित्री
ल्यप्
परोञ्छ्य
क्तवतुँ
परोञ्छितवान् - परोञ्छितवती
क्त
परोञ्छितः - परोञ्छिता
शतृँ
परोञ्छन् - परोञ्छन्ती
ण्यत्
परोञ्छ्यः - परोञ्छ्या
घञ्
परोञ्छः
परोञ्छः - परोञ्छा
परोञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः