कृदन्तरूपाणि - अभि + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युञ्छनम्
अनीयर्
अभ्युञ्छनीयः - अभ्युञ्छनीया
ण्वुल्
अभ्युञ्छकः - अभ्युञ्छिका
तुमुँन्
अभ्युञ्छितुम्
तव्य
अभ्युञ्छितव्यः - अभ्युञ्छितव्या
तृच्
अभ्युञ्छिता - अभ्युञ्छित्री
ल्यप्
अभ्युञ्छ्य
क्तवतुँ
अभ्युञ्छितवान् - अभ्युञ्छितवती
क्त
अभ्युञ्छितः - अभ्युञ्छिता
शतृँ
अभ्युञ्छन् - अभ्युञ्छन्ती
ण्यत्
अभ्युञ्छ्यः - अभ्युञ्छ्या
घञ्
अभ्युञ्छः
अभ्युञ्छः - अभ्युञ्छा
अभ्युञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः