कृदन्तरूपाणि - दुर् + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुञ्छनम्
अनीयर्
दुरुञ्छनीयः - दुरुञ्छनीया
ण्वुल्
दुरुञ्छकः - दुरुञ्छिका
तुमुँन्
दुरुञ्छितुम्
तव्य
दुरुञ्छितव्यः - दुरुञ्छितव्या
तृच्
दुरुञ्छिता - दुरुञ्छित्री
ल्यप्
दुरुञ्छ्य
क्तवतुँ
दुरुञ्छितवान् - दुरुञ्छितवती
क्त
दुरुञ्छितः - दुरुञ्छिता
शतृँ
दुरुञ्छन् - दुरुञ्छन्ती
ण्यत्
दुरुञ्छ्यः - दुरुञ्छ्या
घञ्
दुरुञ्छः
दुरुञ्छः - दुरुञ्छा
दुरुञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः