कृदन्तरूपाणि - परि + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्युञ्छनम्
अनीयर्
पर्युञ्छनीयः - पर्युञ्छनीया
ण्वुल्
पर्युञ्छकः - पर्युञ्छिका
तुमुँन्
पर्युञ्छितुम्
तव्य
पर्युञ्छितव्यः - पर्युञ्छितव्या
तृच्
पर्युञ्छिता - पर्युञ्छित्री
ल्यप्
पर्युञ्छ्य
क्तवतुँ
पर्युञ्छितवान् - पर्युञ्छितवती
क्त
पर्युञ्छितः - पर्युञ्छिता
शतृँ
पर्युञ्छन् - पर्युञ्छन्ती
ण्यत्
पर्युञ्छ्यः - पर्युञ्छ्या
घञ्
पर्युञ्छः
पर्युञ्छः - पर्युञ्छा
पर्युञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः