कृदन्तरूपाणि - निस् + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुञ्छनम्
अनीयर्
निरुञ्छनीयः - निरुञ्छनीया
ण्वुल्
निरुञ्छकः - निरुञ्छिका
तुमुँन्
निरुञ्छितुम्
तव्य
निरुञ्छितव्यः - निरुञ्छितव्या
तृच्
निरुञ्छिता - निरुञ्छित्री
ल्यप्
निरुञ्छ्य
क्तवतुँ
निरुञ्छितवान् - निरुञ्छितवती
क्त
निरुञ्छितः - निरुञ्छिता
शतृँ
निरुञ्छन् - निरुञ्छन्ती
ण्यत्
निरुञ्छ्यः - निरुञ्छ्या
घञ्
निरुञ्छः
निरुञ्छः - निरुञ्छा
निरुञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः