कृदन्तरूपाणि - प्र + उञ्छ् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोञ्छनम्
अनीयर्
प्रोञ्छनीयः - प्रोञ्छनीया
ण्वुल्
प्रोञ्छकः - प्रोञ्छिका
तुमुँन्
प्रोञ्छितुम्
तव्य
प्रोञ्छितव्यः - प्रोञ्छितव्या
तृच्
प्रोञ्छिता - प्रोञ्छित्री
ल्यप्
प्रोञ्छ्य
क्तवतुँ
प्रोञ्छितवान् - प्रोञ्छितवती
क्त
प्रोञ्छितः - प्रोञ्छिता
शतृँ
प्रोञ्छन् - प्रोञ्छन्ती
ण्यत्
प्रोञ्छ्यः - प्रोञ्छ्या
घञ्
प्रोञ्छः
प्रोञ्छः - प्रोञ्छा
प्रोञ्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः