कृदन्तरूपाणि - सु + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्विञ्चिखिषणम्
अनीयर्
स्विञ्चिखिषणीयः - स्विञ्चिखिषणीया
ण्वुल्
स्विञ्चिखिषकः - स्विञ्चिखिषिका
तुमुँन्
स्विञ्चिखिषितुम्
तव्य
स्विञ्चिखिषितव्यः - स्विञ्चिखिषितव्या
तृच्
स्विञ्चिखिषिता - स्विञ्चिखिषित्री
ल्यप्
स्विञ्चिखिष्य
क्तवतुँ
स्विञ्चिखिषितवान् - स्विञ्चिखिषितवती
क्त
स्विञ्चिखिषितः - स्विञ्चिखिषिता
शतृँ
स्विञ्चिखिषन् - स्विञ्चिखिषन्ती
यत्
स्विञ्चिखिष्यः - स्विञ्चिखिष्या
अच्
स्विञ्चिखिषः - स्विञ्चिखिषा
घञ्
स्विञ्चिखिषः
स्विञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः