कृदन्तरूपाणि - दुस् + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरिञ्चिखिषणम्
अनीयर्
दुरिञ्चिखिषणीयः - दुरिञ्चिखिषणीया
ण्वुल्
दुरिञ्चिखिषकः - दुरिञ्चिखिषिका
तुमुँन्
दुरिञ्चिखिषितुम्
तव्य
दुरिञ्चिखिषितव्यः - दुरिञ्चिखिषितव्या
तृच्
दुरिञ्चिखिषिता - दुरिञ्चिखिषित्री
ल्यप्
दुरिञ्चिखिष्य
क्तवतुँ
दुरिञ्चिखिषितवान् - दुरिञ्चिखिषितवती
क्त
दुरिञ्चिखिषितः - दुरिञ्चिखिषिता
शतृँ
दुरिञ्चिखिषन् - दुरिञ्चिखिषन्ती
यत्
दुरिञ्चिखिष्यः - दुरिञ्चिखिष्या
अच्
दुरिञ्चिखिषः - दुरिञ्चिखिषा
घञ्
दुरिञ्चिखिषः
दुरिञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः